________________
वृहत्पराशरस्मृतिः। [षष्ठोस्वजातिमुद्हेत् कन्या सुरूपां लक्षणान्विताम् । अरोगिणीं सुशीला च तथा भ्रातृमतीमपि ॥३३ सर्वावयवसम्पूर्णामसगोत्रां कुलोद्भवाम् । हंस-मातङ्गगमनां सुमृदंगी सुलोचनाम् ॥३४ सलजां शुभनासां च पतिप्रीतिकरीमपि । श्वश्रू-श्वशुर-गुर्वादिशुश्रूषाकारिणीं प्रियाम् ॥३५ अव्यङ्गां कुलजातां तामनभिशस्तवंशजाम् । प्रस्वेदशुभगन्धां च शुभमिच्छन्समुद्हेत् ॥३६ विप्रः स्वामपरे द्वे तु राजा स्वामपरे तथा। वैश्यः स्वाञ्च चतुर्थी च क्रमेणैवं समुद्रुहेत् ॥३७ पितृतः सप्तमीमेके मातृतः पञ्चमीमपि । उदहेदिति मन्यन्ते कुलधर्मान् समाश्रिताः ।।३८ उक्तलक्षणकन्यायाः कृत्वा पाणिग्रहं द्विजः। धोद्वाहेन केनापि समाऽऽध्याधुताशनम् ।।३६ दायाद्यकाले वा दद्यात्तदुक्तं कर्मकृविजैः । यदा वापि भवेत् भक्तिः सम्पत्तिर्वा यदा भवेत् ।।४० मृतावृत्तौ स्त्रियं गच्छेत्लीच्छया च वरं स्मरन् । सर्व तदिच्छया कुर्याद्यथोभयोर्भवेत्धृतिः ॥४१ भोज्या-ऽलङ्कार-वासोभिः पूज्याः स्युः सर्वदा स्त्रियः । यथा ता नैव शोचन्ति मित्यं कार्य तथा नृभिः ॥४२ आयुर्वित्तं यशः पुत्राः स्त्रीप्रीत्या स्युनु णां सदा । नश्यन्ते ते तदप्रीतौ तासां शापादसंशयम् ।।४३