SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] कन्याविवाहवर्णनम् । ॥ अथ षष्ठोऽध्यायः ॥ अथ कन्याविवाहवर्णनम् । स्वयं च वाहितैः क्षेत्रैर्धान्यैश्च स्वयमजितैः । कुर्याद्विवाहयोगादि पञ्चयज्ञांश्च नित्यशः ॥१ अष्टौ विवाहा नारीणां संस्कारार्थ प्रकीर्तिताः । ब्राह्मादिकक्रमेणैतान्सम्प्रवक्ष्याम्यतः पृथक् ॥२ जात्यादिगुणयुक्ताय पुंस्त्वे सति वराय च । कन्याऽलङ्कृत्य दीयेत विवाहो वैधसः स्मृतः॥३. रेतो मज्जति यस्याप्सु मूत्रं च हादि फेनिलम् । स्यात् पुमल्लिक्षणैरेतैविपरीतस्तु षण्डकः ॥४ यो यो वर्तमाने तु ऋत्विजे कर्म कुर्वते । कन्याऽलङ्कृत्य दीयेत विवाहः स तु दैविकः ।।५ वराय गुणयुक्ताय विदुषे सदृशाय च । कन्या गोद्वयमादाय दीयेताऽऽर्षः स उच्यते ॥६ कन्या चैव वरश्चोभौ स्वेच्छया धर्मचारिणौ । स्यातामिति च यत्रोक्त्वा दानं कायविधिस्त्वयम् ।।७ एतावदेहि मे द्रव्यमित्युक्त्वा प्राग्वराय च । यत्र कन्या प्रदीयेत स वै दैत्यविधिः स्मृतः ।।८ यत्रान्योन्याभिलाषेण उभयोवर-कन्ययोः । तयोस्तु यो विवाहः स्यादान्धर्वः प्रथितः स तु ॥ युद्ध हृत्वा बलात् कन्या यत्राऽऽच्छिद्याऽपहृत्य च । उह्यते स तु विद्वद्भिर्विवाहो राक्षसः स्मृतः ॥१०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy