SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ बृहतराशरस्मृतिः। [हो सुप्ता वापि प्रमत्ता वा छलात् कन्या प्रगृह्यते । सर्वेभ्यः स तु पापिष्ठः पैशाचः प्रथितोष्टमः ॥११ आद्या आघस्य षट् प्रोक्ता धाश्चत्वार एव हि । चत्वारोऽन्ये द्वितीयस्य आद्यस्य च द्वयस्य च ॥१२ पञ्चमश्च तथा षष्ठः स्मृतौ तौ त्रि-चतुर्थयोः । द्वितीयस्यापि ये प्रोक्ता एतयोस्ते न चाष्टमः ॥१३ वैधसाद्यनुरूपेण द्वितीयः परयोः स्मृतः । सर्वे सप्तममेकस्य द्वितीयस्यैव कीर्तिताः ॥१४ अन्त्यावत्यधमौ चोक्तावुद्वाही शक्तिसूनुना । तथा युगस्वरूपेण प्रोक्तो दैत्यस्तु मानुषः ॥१५ तार्यन्ते प्राक्ततोऽधस्ताच्चतुरोऽऽद्यविवाहजैः। स्वात्मना द्विगुणान् वंश्यान् दश-सप्त-त्रयश्च षट् ॥१६ स्त्रीणामाजन्मशर्माथं वंशशुद्धौ प्रयत्नवान् । वरं हि वरयेद्विद्वाञ्जात्यादिगुणसंयुतम् ॥१७ जाति-विद्या-वयः-शक्तिरारोग्यं बहुपक्षता । अर्थित्वं वित्तसम्पत्तिरष्टावते वरे गुणा ॥१८ जातिर्विद्या च रूपं च शीलं चैव नवं वयः। अरोगित्वं विशेषण पुंस्त्वे सत्यपि लक्षयेत् ॥१६ जाति रूपं च शीलं च वयो नवमरोगिताम् । स्वाचारत्वं विशेषेण संलक्ष्य वरमाश्रयेत् ॥२० सजाति रूप-वित्तं च तथाऽप्रवयसं दृढम् । सन्तोषजननं स्त्रीणां प्रज्ञावानाश्रयेद्वरम् ॥२१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy