________________
अध्यायः] कृषिकर्मकरणससीतायज्ञवर्णनम् ।
क्लीबा-अन्ध-बधिरादीनां सर्वेषामपि दीयते। वर्णानां पतितानां च ददद्भुक्तानि तर्पयेत् ॥१८० चाण्डालांश्च श्वपाकांश्च प्रीणात्युचावचांस्तथा । ये केचिदागतास्तत्र पूज्यास्तेऽतिथिवद्विजाः ॥१८१ स्तोकशः सीरिभिः सर्वैर्वणिभिहमेधिभिः । दत्वा सूनृतया वाचा क्रमेणाथ विसर्जयेत् ।।१८२ तत्कृत्वा स्वगृहं गत्वा श्राद्धमाभ्युदयं चरेत् । शरद्धेमन्त-वासन्त-नवान्नैः श्राद्धमाचरेत् ।।१८३ नो ऽदत्वान्न तदश्नीयादश्नश्चेदघमश्नुते । कृषावुत्पाद्य धान्यानि खलयज्ञं समाप्य च ।।१८४ सर्वसत्वहिते युक्त इहामुत्र सुखी भवेत् । कृषेरन्यत्र नो धर्मो न लाभः कृषितोऽन्यतः ।।१८५ सुखं न कृषितोऽन्यत्र यदि धर्मेण वर्तते । अवस्त्रत्वं निरन्नत्वं कृषितो नैव जायते ॥१८६ अनातिथ्यं च दुःखित्वं गोमतो न कदाचन । निर्धनत्वमसत्यत्वं विद्यायुक्तस्य कर्हिचित् ॥१८७ अस्थानित्वमभाग्यत्वं न सुशीलस्य कर्हिचित् । वदन्ति मुनयः केचित् कृष्यादीनां विशुद्धये ॥१८८ लाभस्यांशप्रदानं च सर्वेषां शुद्धिकृद्भवेत् । प्रतिग्रहात् चतुर्थाशं वणिग् लाभात् तृतीयकम् ।।१८६ कृषितो विंशतिं चैव ददतो नास्ति पातकम् । राज्ञो दत्वा च षड्भागं देवतानां च विंशकम् ॥१६०
४८