________________
वृहत्पराशरस्मृतिः। [पचमोदद्याद्बलिं वृषाणां च मध्वाज्यप्राशनं तथा । सघृप्य सीरफालामं हेना व रजतेन वा ॥८३ प्रलिप्य मधु-सर्पिभ्यां कुर्याच तत्प्रदक्षिणम् । अग्न्युक्ष्णोर्मण्डलं कृत्वा कुर्यात्सीरप्रवाहणम् ।।८४ पुण्य लागल कल्याण कल्याणाय नमोऽस्त्विति । सीतायाः स्थापनं कृत्वा पराशरमृर्षि स्मरन् ।।८५ सीरा युञ्जन्ति इत्याधर्मन्त्रैः सीरं प्रवाहयेत् । दधि-दूर्वा-ऽक्षतैः पुष्पैः शमीपत्रैश्च पुण्यदैः ।।८६ . सीतां पूज्य वृषौ भक्त्या रक्तवस्त्रविषाणको। सप्तधान्यानि चादाय प्रोक्ष्य पूर्वामुखो हली। तानि कूवोल्योः क्षेत्रे च किरन भूमि कृषद्विजः ।।८७ न तिलैन यौहीनं द्विजः कुर्वीत कर्षणम् । द्विहीनं तु कुर्वाणं न प्रशंसन्ति देवताः ।।८८ तिलपात्रच्युतं तोयं दक्षिणस्यां पतेहिशि । तेन तृप्यन्ति पितरो यावन्न विलविक्रयः ।।८६ विक्रीणीते तिलान्यस्तु मुक्त्वाऽन्यद्धान्यसामकान् । विमुच्य पितरस्तं तु प्रयान्ति हि तिलैः सह ।।६० तुषाजलं यवस्थं च पात्रेभ्यो भूतले पतत् । पयो-दधि-घृताचैस्तु तर्पयेत्सर्वदेवताः ॥६१ देव-पर्जन्य-भू-सीरयोगात् कृषिः प्रजायते । व्यापारात् पुरुषस्यापि तस्मात्तत्रीधतो भवेत् ॥६२