________________
हल (वेध ) करणबर्णनम् ।
चतुर्हस्तं युगं कार्यं स्कन्धस्थानेऽर्द्ध चन्द्रवत् । मेषशृंग्याः कदम्बस्य सालाद्यन्यतमस्य वा ॥७२ शम्या वेधादुद्बहिः कार्या दशा उप्रमाणिका । तन्मानेन प्रणाली च तदन्तरदशा कुलम् ॥७३ प्रतोदश्च समग्रन्थिर्वेणवश्च चतुष्करः । तदग्रे चापि कर्तव्यो यवाकारस्तु लोहजः ॥७४ हीनातिरिक्तं कर्तव्यं नैव किञ्चिन् प्रमाणतः । कुर्यादनडुहोऽदैन्याद्दैन्यात्तु नरकं व्रजेत् ॥७५ यथा दृढं यथाशोभं वाहकस्य प्रमाणतः । भूमेश्च कर्षणायालं तज्ज्ञाः सीरं वदन्ति हि ॥७६ योजनं तु हलस्याथ प्रवक्ष्यामि यथा तथा । ज्येष्ठा नक्षत्रसंयुक्ते पुण्येऽन्हि तद्विधीयते ॥७७ अन्यत्र वा शुभे भे च तत्र कार्यं विपश्चिता । यत्तु कृत्यं हितं वापि पुण्यं वा मनसि स्फुरेत् ॥७८ मातृश्राद्धं द्विजः कुर्याद्यथोक्तविधिना गृही | द्रव्य - कालानुसारेण कुर्वाणो धर्मतः कृषिम् ॥ ७६ प्रोल्लिख्य मण्डलं पुष्प- धूप-दीपैः समर्थ्य तत् । इन्द्राय च तथाऽश्विभ्यां मरुद्भ्यश्च तथा द्विजः ॥ ८० कुर्याद्वहितं विद्वान् उदग्वै कश्यपाय च । तथा कुमार्य सीतायै अनुमत्यै तथा बलिः ॥८१ नमः स्वाहेति मन्त्रेण स चेच्छन्नात्मनो हितम् ।
दधि - गन्धाऽक्षतै: पुष्पैः शमीपत्रैस्तिलैस्तथा ॥ ८२
-
ऽध्यायः
७७४३