SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ७४२ वृहत्पराशरस्मृतिः। [पञ्चमोचत्वारिंशत्तथा चाष्टावालानि कुथः स्मृतः। अर्धामकुलर्भाज्यो हलेषावेधतश्च यः ॥६१ षोडशैव तु तस्याधः षड्विंशति तथोपरि । वेधस्तस्याश्च कर्तव्यः प्रमाणेन षडङ्गलः ॥६२ अलैश्चाष्टभिस्तस्माद्वधःस्यात् प्रातिहारिकः । तस्याधस्ताच चत्वारि वेधश्च चतुरङ्गुलः ॥६३ अष्टाकुलमुरस्तस्य वेधादूचं प्रकल्पयेत् । प्रीवा दशाकुला चोवं हस्तग्राही ततः स्मृता ॥६४ साऽपि तौः शुभा कार्या तद्वेधज्यालो भवेत् । पञ्चालं पुरस्तस्य शिरसोऽपि विभावनम् ॥६५ पृथुत्वं शिरसो धार्य हस्ततलप्रमाणकम् । अकुलानि तथा चाष्टौं उरसः पृथुता भवेत् ॥६६ वेधादहिः प्रतीकारी षट्त्रिंशदाला भवेत् । सुतीक्ष्णलोहफलका मृत्काष्ठादिविदारकृत् ॥६७ न सीरंक्षीरवृक्षस्य न बिल्व-पिचुमन्दयोः । इत्यादीनां हि कुर्वाणो न नन्दति चिरं गृही ॥६८ लक्षाक्षयोर्न तत् कुर्यात् कीर्तिघ्नौ तौ प्रकीर्तितौ । तयोः काष्ठस्य तत् कुर्वन्ससस्यो नश्यति ध्रुवम् ॥६६ प्राञ्जला सप्तहस्ता च चतुरस्राऽप्रवर्तुला। सालादिशुभकाष्ठानां हलीषा विदुषां मता ।।७० अस्या वेधः सकर्णायाः कार्यो नववितस्तिभिः । नीचोचवृषमानेन तज्ज्ञा एवं वदन्ति हि ॥७१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy