________________
ऽध्यायः ]
गोमहिमावर्णनम् । हरन्ति स्पर्शनात् पापं पयसा पोषयन्ति याः। प्रापयन्ति दिवं दत्ताः पूज्या गावः कथं न ताः ॥१३ यत्खुराहतभूमेये उत्पद्यन्ते रजः कणाः । प्रलीनं पातकं तैस्तु पूज्या गावः कथं न ताः ॥१४ शकृन्मूत्रं हि यस्यारतु पीतं दहति पातकम् । किमपूज्यं हि तस्या गोरिति पाराशरो ब्रवीत् ॥१५ गौरवत्सा न दोग्धव्या न चैवं गर्भसन्धिनी । प्रसूता च दशाहार्वाग्दोग्धि चेन्नरकं व्रजेत् ॥१६ दुबैला व्याधिसंयुक्ता पुष्पिता या द्विवत्सका । साधुभिर्न च दोग्धव्या धार्मिकधनमीप्सुभिः ॥१७ कुलान्ते पुष्पिता गावः कुलान्ते बहवस्तिलाः। कुलान्ते चलचित्ता स्त्री कुलान्ते बन्धुविग्रहः ॥१८ एकत्र पृथिवी सर्वा सशैल-वन-कानना। तस्या गौायसी साक्षादेकत्रोभयतोमुखी ॥१६ यथोक्तविधिना चैता वर्णः पाल्याः सुपूजिताः। पालयन् पूजयन्नेताः स प्रेत्येह च मोदते ॥२० दक्षिणाभिमुखा गाव उत्तराभिमुखा अपि । बन्धनीयास्तथैताः स्युन प्राक्-पश्चिमतोमुखाः ॥२१ वाजि-गो-वृषशालायां सुवीक्ष्णं लोहदात्रकम् । स्थाप्यं तु सर्वदा तत् स्यादवलुलविमोदक ।।२२ गावों देयाः सदा रक्ष्याः पाल्याः पोष्याश्च सर्वदा। ताडयन्ति च ये पापा ये चाक्रोशन्ति ता नराः॥२३