SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] वर्णाश्रमधर्मवर्णनम् । ७३५ पुपं पुष्पं विचिनुयान मूलच्छेदं न कारयेत् ।। मालाकार इवाऽऽरामे प्रजासु स्यात्तथा नृपः ॥२२० लोहकर्मरथानां च गवां च प्रतिपालनम् । गोरक्षा कृषि-वाणिज्यं वैश्यवत्तिरुदाहृता ॥२२१ शूद्रश्य द्विजशुश्रूषा परो धर्मः प्रकीर्तितः । अन्यथा कुरुते यत्तु तद्भवेत्तस्य निष्फलम् ।।२२२ लवणं मधु तैलं च दधि तक्रं घृतं पयः। न दुष्येच्छूद्रजातीनां कुर्यात् सर्वम्य विक्रयम् ॥२२३ विक्रयं मद्य-मांसानामभक्ष्यस्य च भक्षणम् । अगम्यागामिता चौयं शूद्रे स्युः पातहेतवः ।।२२४ कपिलाक्षीरपानेन ब्राह्मणीगमनेन च । वेदाक्षरविचारेण शूद्रस्य नरको ध्रुवम् २२५ इति श्रीबृहत्पराशरीये धर्मशास्त्रे सुबूतप्रोक्तायां संहितायां चतुर्थो ऽध्यायः ॥४॥ ॥ पञ्चमोऽध्यायः ।। अथ गोमहिमावर्णनम् । अतः परं गृहस्थाय कर्माचारं कलौ युगे। वर्णसाधारणं साक्षाञ्चातुर्दक्रमेण तु ।।१ युष्माकं सम्प्रवक्ष्यामि पराशरवचोदितम् । षट्कर्मसहितो विप्रः कृपिवृत्ति समाश्रयेत् ॥२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy