SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आतिथ्यविधिवर्णनम् । ब्राह्मणैः सह भोक्तव्यो भक्त्या प्रक्षाल्य पाद्रयम् । आसनार्घ्यादिकं दत्वा कृत्वा स्रक - चन्दनादिकम् ॥ १६६ योगिनो विविधै रूपैभ्रं मन्ति धरणीतले । नराणामुपकाराय ते चाज्ञातस्वरूपिणः ||२०० तस्मादभ्यर्च्चयेत् प्राप्तं श्राद्धकालेऽतिथिं द्विजः । श्राद्धक्रियाफलं हन्ति तत्रैवापूजितोऽतिथिः || २०१ तस्मादपूर्वमेवात्र पूजयेदागताऽतिथिम् । कदाचित् कश्चिदागच्छेत्तारयेद्यस्तु पूर्वजान् ||२०२ यतित्यनिहोत्री च तथा च मखद् द्विजः । सदैतेऽतिथयः प्रोक्ता अपूर्वाश्च दिने दिने ॥२०३ अतियेऽमरदेहस्त्वं मत्तारार्थमिहागतः । ऽध्यायः ] ७३३ संसारपङ्कम मामुद्धरस्वाऽघनाशन || २०४ नैकाश्रमे वसन् विप्रो मुनीन्द्रैरुच्यतेऽतिथिः । अन्यत्र दृष्टपूर्वो यो नासावतिथिरुच्यते ||२०५ क्षत्रियो यदि वा गच्छेदतिथित्वेन वेश्मनि । भुकेषु सत्सु विप्रेषु कामतस्तु तमाशयेत् ॥ २०६ वैश्यो वा यदि वा शूद्रो विप्रगेहं समाब्रजेत् ॥ तौ भृत्यैः सह भोक्तावितिपाराशरोऽब्रवीत् ॥२०७ क्लीवो वा यदि वा काणः कुष्ठी वा व्याधितो ऽपि वा । आगतो वैश्वदेवान्ते द्रष्टव्यः सर्वदेववत् ॥२०८ क्षत्रियेणापि वैश्येन तथैव वृषलेन च । आतिथ्यं सर्ववर्णानां कर्तव्यं स्यादसंशयम् ॥२०६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy