SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [चतुर्थोझनं धनमरोगित्वं गतिमिच्छंरतथा द्विजः।। शम्भुमग्निं रवि विष्णुमर्चयेद्भक्तितः क्रमात् ।।१८६ अजानन् यो द्विजो नित्यमहत्त्वाऽत्ति शृतं हविः । पितृ-देव-मनुष्याणामृगयुक्तः स यांत्यधः ॥१६० शाकं वाऽपि तृणं वापि हुत्वानावश्नुते द्विजः। सर्वकामसमायुक्तः सोऽशैव सुखमश्नुते ॥१६१ घरेण वर्णेन च यद्विहीनं तथैव हीनं क्रिययापि यच। . तथातिरिक्तं मम तत् क्षमस्व तदस्तु चाग्ने परिपूर्णमेतत् ।।१२ सर्वपापापनोदाय सर्वकामाय वै द्विजाः । द्विजन्मनां हितार्थाय वैश्वदेव उदाहृतः ।।१६३ इति वैश्वदेवविधिः। अथातिथ्यविधिवर्णनम् । आतिथ्यं सम्प्रवक्ष्यामि चातुर्वर्ण्यफलप्रदम् । चातुवर्योऽतिथिः प्रोक्तः काले प्राप्तोऽध्वगोश्रुतः १६४ अदृष्टऽपृष्टगोत्रादिरज्ञाताचार-विद्यकः। सन्ध्यामात्रकृताचाररतज्ज्ञैः सोऽतिथिरुच्यते ॥१६६५ क्षुत्तृष्णा-ऽध्वश्रमश्रान्तः प्राणत्राणानयाचकः । गृहीतपात्रमात्रः सन् गृहद्वारमुपागतः ॥१६६ विष्णुरूपोऽतिथिः सोयमुत्तरार्थमुपागतः । इति मत्त्वा महाभक्त्या बृणुयाद्भोजनाय तम् ॥१६७ एष स्वयः समायातः सर्वदेवमयोऽतिथिः । निर्दय सर्वपापानि ममायं सम्प्रयास्यति ।।१६८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy