________________
वृहत्पराशरस्मृतिः। [चतुर्थोवैदिकं तु जपं कुर्यात् पौराणां पाश्चरात्रिकम् ।।
यो वेदस्तानि चैतानि यान्येतानि च सा श्रुतिः ॥१०६ जपेन येनेह कृतेन पुंसो ददाति मार्ग सवितापि कर्तुः । अयं हि सर्वेष्टिकृतां वरिष्ठो विधेः पदं यास्यति निर्विकल्पम् ॥१०७
यदुक्तं सर्वशास्त्रेषु तथा सर्वश्रुतिष्वपि। .
उपनिषन्मतं तद्वो विप्रा ह्येतत् प्रकीर्तितम् ॥१०८ न्यासं तनुत्रं न बबन्ध देहे जग्राह नोकारमसिं च तीक्ष्णम् । विप्रो वशे यत्रिपदा न चक्रे लोके स रुष्टः किमु कस्य कुर्यात् ।।१०६
उद्देशेन मया प्रोक्तो विधिप्यस्य पावनः। . देवार्चनविधानं तु सम्प्रवक्ष्याम्यतःपरम् ॥११० इति श्रीबृहत्पराशरीये धर्मशास्त्र जपनिर्णयः ।
अथ देवार्चन विधिवर्णनम् । देवार्चनं प्रवक्ष्यामि यदुत्तमृषिभिः पुरा । वैदिकरैव तन्मन्त्रैर्यस्य ये तत्य तैरिति ॥१११ अर्चयन् वैदिकर्मन्त्रैर्नानुग्रहमपेक्षते । वैदिकोऽनुग्रहस्तस्य वेदस्वीकरणेन तु ॥११२ ब्रह्माणं वैधसैमन्त्रविष्णुं स्वैः शंकरं स्वकैः। अन्यानपि तथा देवानार्चयेत् स्वीयमन्त्रकैः ११३ मन्त्रन्यासं पुरा कृत्वा स्वदेहे देवतासु च । गायत्र्यौकारन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् ॥११४ न्यस्त्वा तु व्याहृतीः सर्वाः प्रोक्तस्थानक्रमेण तु । प्रमभूतः शुचिः शान्तो देवयागमुपक्रमेत् ॥११५