________________
ऽध्यायः] गायत्रीमन्त्रजपवर्णनम्।
चोकारं पश्चिमे वक्त्रे विद्युद्दीप्तिसमप्रभम् ।। एकवारं द्विजो ध्यात्वा वैष्णवं पदमाप्नुयात् ॥६५ दकारमुत्तरे वस्त्रे शुक्लवर्णसमद्युतिम् । सकृद्ध्यानात् द्विजश्रेष्ठ प्राप्नुयात् पदमव्ययम् ॥६६ याकारस्तु शिरः प्रोक्तं चतुर्वदनसंयुतम् । स एष त्रिगुणः प्रोक्तश्चतुर्विंशतिमः स्मृतः ॥६७ यं यं पश्यति चक्षुर्ध्या यं यं स्पृशति पाणिना। यं यं च भाषते किञ्चित्तत्सर्व पूतमेव च ॥६८ जाप्ये तु त्रिपदा ज्ञेया पूजने तु चतुष्पदा । न्यासे जप्ये तथा ध्धाने अग्निकार्ये तथार्चने । सर्वत्र त्रिपदा ज्ञेया ब्राह्मणैस्तत्त्वचिन्तकैः । जम्बुका नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥१०० सा देवी द्रुपदा नाम मन्त्रे वाजसनेयके । अन्तर्जले त्रिरावर्त्य मुच्यते ब्रह्म इत्यया ॥१०१ सोऽपनीय समस्तानि महैनांसि द्विजोत्तमः । ब्रह्मणः पदमाप्नोति यद्गत्वा न निवर्तते ।।१०२ विना श्रद्धां प्रमादाद्वा जपं कुर्वश्च्यवेद्यदि । स्मरणादेव तद्विष्णोः सम्पूर्ण स्यादिति स्मृतिः ।।१०३ तद्विष्णोरिति मन्त्रोयं स्मर्तव्यः सर्वकर्मसु । आवर्त्यः प्रणवो वापि सर्वस्यादिर्यतो हि सः ॥१०४ अभ्यसेत् प्रणवं नित्यमेकचित्तः समाहितः। गायत्री च तथा देवीमभ्यस्यन् मुक्तिमाप्नुयात् ॥१०५