________________
७१८
वृहत्पराशरस्मृतिः। [चतुर्थीयथा कथंचिद्गणयेत् ससङ्ख्यं तद्भवेद्यथा । प्रणवो भूर्भुवः स्वश्च पुनः प्रणवसंयुतम् ।।४३ अन्त्योऽङ्कारसमायुक्ता मन्यन्ते मुनयोऽपरे । प्रणवोऽन्ते तथा चादावाहुरन्ये जपै क्रमम ।।४४ आदावेव तु चोङ्कार आवृत्तावादिकोऽन्ततः । तदाद्यं च तदन्तं च कुर्यात् प्रणवसम्पुटम् ॥४५ आद्यन्तरक्षितां कुर्यादिति पाराशरोऽब्रवीत् । यो न वाच्छति सन्तानं मोक्षमिच्छति केवलम् ॥४६ प्रत्योङ्कारमसौ कुर्वन्नक्षरं मोक्षमाग्नुयात् । अक्षरप्रातिलोम्येन सोङ्कारेण क्रमेण तु ॥४७ फटकारान्तां च कुर्वीत प्रेच्छन्नरिक्धं दुधः । होमे चापि पठन् कुयोत् प्रणवावर्तनं द्विजः। अभिप्रेतार्थहोमादौ स्वाहान्तां तामुदीरयेत् १४८ संकीर्णता यदा पश्येद्रोगाद्वा द्विषतोऽपि वा। तदा जपेञ्च गायत्री सर्वदोषापनुत्तये ॥४६ रुद्रजाप्यानि कार्याणि सूक्तं च पुरुषस्य च । शिवसंकल्पजाप्यं च सर्व कुर्याद्विधानतः ।।५० जप्यानि घ्नन्ति पापानि श्रेयो दद्युस्तदथिनाम् । अतो जपं सदा कुर्याद्यदोंच्छेच्छुममात्मनः ।।५१ द्रुपदां वा जपेद्देवीमजा जम्बुकां तथा । प्रणवं च सदाभ्यस्येद्यदि ब्रह्मत्वमिच्छति ।।५२