________________
७१७
ऽध्यायः ] गायत्रीमन्त्रपुरश्चरणवर्णनम्।
सप्तापि व्याहृतीय॑स्याः सवदेहे जपादिषु।। भूलोकं पादयोय॑स्य भुवर्लोकं तु जानुनोः ॥३२ स्वर्लोकं कटिदेशे तु नाभिदेशे महस्तथा । जनलोकं तु हृदये कण्ठदेशे तपस्तथा ॥३३ भ्र वोर्ललाटसन्ध्योस्तु सत्यलोकः प्रतिष्ठितः । हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ॥३४ तच्छुद्धं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः । देवस्य सवितुर्भों वरेण्यं चैव धीमहि ॥३५ तदस्माकं धियो यस्तु ब्रह्मत्वे च प्रचोदयात् । च्छन्दोदैवतमाषं च विनियोगं च ब्राह्मणम् ॥३६ मन्त्रं पञ्चविधं ज्ञात्वा द्विजः कर्म समाचरेत् । स्वरतो वर्णतश्चैव परिपूर्ण भवेद्यथा ॥३७ हीनं न विनियुञ्जीत मन्त्रं तु मात्रयापि च । देवतायतने कुर्याजपं नद्यादिकेषु च ॥३८ आश्रमेषु यतीनां वा गोष्ठे वा स्वगृहेऽपि वा। चतुर्वन्तिमपूर्वेषु ह्युत्तमादिक्रमेण तु ॥३६ दशगुणं सहस्रं स्यात् फलं विष्णावनन्तकम् । अप्समीपे जपं कुर्यात् ससङ्ख्यं तद्भवेद्यथा ॥४० असलयमासुरं यस्मात्तस्मात्तद्णयेध्र वम् । स्फाटिकेन्द्राक्ष-रुद्राक्षः पुत्रजीवसमुद्भवैः ।।४१ अक्षमाला प्रकर्तव्या प्रशस्ता चोत्तरोत्तरा । अभावे त्वक्षमालाया कुशग्रन्थ्याऽथ पाणिना ||४२