________________
७१
वायः ]
कारमत्यवर्णव सर्वेषां जप्यारकानामृचा प यजुषां नथा। साम्नां वैकाक्षरादीनां गायत्री परमो जपः १४ तस्याश्चैव तु ॐकारो बाझणा यमुपासी । आभ्यां तु परमं जप्यं गेलोक्येऽपि न विद्यते ॥५ तयोस्तु देवतार्षादि समासेनाभिधीयते । मेन विज्ञातमात्रोष द्विजो ब्रह्मत्वमाप्नुयात् ॥६ आसीब यदा किंचित् सदेवाऽ-सुर-मानुषम् । तदैकाक्षर एवासीदात्मविन्यस्तविश्वकः ॥७ गतभीरद्वितीयोऽपि एकाकी स न मोदते। चिन्तयामास गायत्री प्रत्यक्षा साऽभवत्तदा ।।८ गायत्री साऽभवत् पत्नी प्रणवोऽभूत् पतिस्तदा । पुनरन्यौ च दम्पत्याविति ताभ्यामभूजगत् ।। प्रणवो हि परं तत्त्वं त्रिवेदं त्रिगुणात्मकम् । त्रिदैवतं त्रिधामं च त्रिप्रझं त्रिरवलितम् ॥१० त्रिमाशं च त्रिकालं च त्रिलिङ्गं कवयो विदुः । सर्वमेत विरूपेण व्याप्त तु प्रणवेन हि ॥१? शायजुः-सामवेदाश्च त्रिवेद इति कीर्तितः । सत्त्वं रजस्तमश्चैव त्रिगुणस्तेन चोच्यते ।।१२ ब्रह्मा विष्णुस्तथेशम्नलिदैवत इतीप्यते । अमिः सोमश्च सूर्यश्च विधामेलि प्रकीर्तितः ।।१३ अन्तःप्रशं बहिःप्रलं घनप्रज्ञमुदाहृतम् । हत्कण्ठ-तालुकं चेति त्रिस्थान इति कीर्त्यते ॥१४