________________
वृहत्पराशरस्मृतिः। [द्वितीयोगीर्वाणन्द्र द्विजसत्तमस्तुतः प्रस्तो मया यस्तु वसिष्ठपौत्रतः। पापप्रणाशं वितनोति यः श्रुतः .
प्रोदीरितः लानविधिः स लेशत: २२८ उद्देशतो मया प्रोक्तः स्नानस्य परमो विधिः । द्विजन्मनां हितार्थ तु जपस्यातः परो विधिः ।।२२६ इति श्रीबृहत्पराशरीये धर्मशाने सुत्रतप्रोक्तायां स्मृताया
स्नानविधिर्नाम द्वितीयोऽध्यायः ॥२॥
-:००:
॥ तृतीयोऽध्यायः ॥
ॐकारमन्त्रवर्णनम्। जपस्याथ प्रवक्ष्यामि विधि पाराशरोदितम् । यावद्विधो जपो अस्तु यथा कार्यों द्विजातिभिः॥१ जप्यानि ब्रह्मसूताबि शिवसूक्तानि चैव हि। वैष्णवानि च सूक्तानि तया सौरण्यनेकधा ॥२ सारस्वतानि दौर्गाणि वारुणान्यानिलानि च । पौराणिकानि चान्यानि वथा सिद्धान्तिकानि च ॥३