SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [द्वितीयोगीर्वाणन्द्र द्विजसत्तमस्तुतः प्रस्तो मया यस्तु वसिष्ठपौत्रतः। पापप्रणाशं वितनोति यः श्रुतः . प्रोदीरितः लानविधिः स लेशत: २२८ उद्देशतो मया प्रोक्तः स्नानस्य परमो विधिः । द्विजन्मनां हितार्थ तु जपस्यातः परो विधिः ।।२२६ इति श्रीबृहत्पराशरीये धर्मशाने सुत्रतप्रोक्तायां स्मृताया स्नानविधिर्नाम द्वितीयोऽध्यायः ॥२॥ -:००: ॥ तृतीयोऽध्यायः ॥ ॐकारमन्त्रवर्णनम्। जपस्याथ प्रवक्ष्यामि विधि पाराशरोदितम् । यावद्विधो जपो अस्तु यथा कार्यों द्विजातिभिः॥१ जप्यानि ब्रह्मसूताबि शिवसूक्तानि चैव हि। वैष्णवानि च सूक्तानि तया सौरण्यनेकधा ॥२ सारस्वतानि दौर्गाणि वारुणान्यानिलानि च । पौराणिकानि चान्यानि वथा सिद्धान्तिकानि च ॥३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy