________________
ऽध्यायः ] श्राद्ध कर्तव्यतावर्णनम् ।
औदुम्बरश्च नीलश्च दध्नश्च परमेष्ठथपि । चित्रश्च चित्रगुप्तश्च वृकोदरस्तथार्यमाः॥१६७ एतैस्तु तर्पितः सद्भिवि स्यात्तर्पितं नृभिः । तस्मात् प्रारयित्वैतान् पित्रादीन् सर्पयेत्ततः ॥१६८ मातामहान् मातुलांश्च सखि-सम्बन्धि-बान्धवान् । स्वजनान् ज्ञातिवर्गीयानुपाध्यायान् गुरूनपि ॥१६६ मित्रान् भृत्यानपत्यांश्च ये मवन्ति तदाश्रिताः । तान् सास्तर्पयेद्विद्वानीहन्ते ते यतो जलम् ॥२००. जलस्थश्च जले सिचेत् स्थलस्थश्च तथा स्थले । पादौ स्थान्योऽभयोश्चैव प्रभाल्योभयतः शुचिः ।।२०१ यजले शुष्कवस्त्रेण स्थलें चैवावाससा। कुर्याद्धोमं जपं दानं तत्सर्व निष्फलं मवेत् ।।२०२ नार्द्रवासा:स्थलस्थस्तु बुधस्तर्पणमाचरेत् ।। जानुदध्नजलस्थो वा विगलनानवलकः ।।२०३ गोशृङ्गमात्रमुद्र,त्य करौ विप्रो जले स्थितः । अम्बरे तु क्षिपेद्वारि पितॄणां सृप्तिमावहन् ।।२०४ उभाग्या सेचयेद्वारि आकाशे दक्षिणामुखः । पितणां स्थानमाकारों दक्षिणा दिक् तथैव च ।।२०५ स्थलगो मार्द्रवासास्तु कुर्याद्वै तर्पणादिकम् । प्रेताहते नावासा नैकवासा समाचरेत् ।।२०६ एवं हि तर्पणं कृत्वा सर्वेषां विधिवद्विजाः । निष्पीडयेत् स्नानवस्त्रं येन स्नातो मवद्विजः ।।२०७