SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ वृहत्पाराति। [द्वितीयोदभैलोहितदक काश-वीरण-वल्वजैः। शूकधान्य-तृणैपि दर्मकार्य अवेद् द्विजः ।।८६ न तर्पयेत् पतन्तीभिर्विद्वानद्भिः कथंचन । ' पात्रस्थामिः सदर्भाभिः सतिलामिन्ध तर्पयेत् ।।१८७ बसून् रुद्रांस्तथाऽऽदियान्नमस्कारसमन्वितान् । एते च दिव्याः पितर एतदायत्तमानुपाः ।।१६९ ध्रुवो घरश्च सोमश्च आपश्चैवानलो ऽनिलः । प्रत्यूषध प्रभासच वसंवो ऽष्टौ प्रकीर्तितः १ee अजैकपादहियुन्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एलेखाः समाख्याता एकादश सुरोत्तमाः १६१ इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोऽर्थमा । *शुर्विक्स्वास्त्वष्टा च सविता विष्णुरेव चार एते वै द्वादशादित्या देवामी परमाः स्मृताः। एवं हि दिव्याः पितरः पूज्याः सर्व प्रयत्नतः ६३ कन्यवाहो नलः सोमी यमश्चैव तथार्थमा ।। अनिवात्ता सोमपाश्च तथा बरिषदीपि च ॥१६४ एते चान्ये च पितरः पूज्याः सर्वे प्रयतः । एतस्तु तपितैः सर्वैःपुरुषातर्पिता नृमि ॥१६५ यमश्च धर्मराजश्व मृत्युश्चैव तधान्तकः । वैषस्वतश्च कालश्च सर्वभूतक्षयस्तथा १६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy