SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ऽण्यायः ] ससदाचारनित्यकर्मवर्णनम् । ७०३ स्वरान्तं व्यञ्जनान्तं च विसर्गान्तं तथैव च । सानुस्वारं पृथक्त्वं च ज्ञातव्यमपरं च यत् ॥१५३ वृां शतक्रतुईन्ति वनेण शतपर्वणा। यथा तथा प्रवक्तारं मन्त्रो हीनः स्वरादिभिः ॥१५४ स्वरतो वर्णतः सम्यक् साध्या-ध्यान-जपादिषु । सर्व मन्त्राः प्रयोक्तव्या होनाः स्युरफला नृणाम् ॥१५५ नाभेरधस्तादङ्गानि क्षालयित्वा मृदम्भसा । उपरिष्ठात् सिक्तवस्त्रो मन्त्रीः प्रोक्ष्य शुचिर्भवेत् ॥१५६ चतुरश्चतुरस्त्वज्रयोट्ठीद्वौ च जङ्घयोस्तथा।। द्वौद्वौ च जानुनोय॑स्य उर्वोः पञ्च च पञ्च च ॥१५७ द्वावायेवं तथा गुह्ये दशदशोदर-वक्षसोः । द्वौद्वो गले च बातोश्च द्वौद्वावंस मुखेषु च ।।१५८ द्वौद्वौ च चक्षुपोः श्रुत्योः सप्तोकाराश्च मूर्धनि । न्यस्तप्रणवसर्वाङ्गः स्नातः स्यात् सर्ववारिषु ॥१५६ अकारं मूनि विन्यस्य उकारं नेत्रमध्यतः । मकारं कण्ठदेशे तु ब्रह्मी भवति वै द्विजः ॥१६० अव्यङ्गालिधौते तु विद्वाञ्छुस्ले च वाससी । परिवाय मृदम्बुभ्यां करौ पादौ च मार्जयेत् ॥१६१ तद्वाससोरसम्पत्तौ शाण-क्षौमा-ऽऽविकानि च । कुतपं योगपटुं वा द्विवासास्तु यथा भवेत् ।।१६२ न जीर्ण-नील-कापाय-माञ्जिष्ठेन तु वाससा। मूत्रायुपगतेनैव शुचिः म्यान्नैकवाससा ॥१६३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy