________________
७०४
वृहत्पराशरस्मृतिः। द्वितीयोएकं वासो यथाप्राप्तं. परिधाय मनःशुचिः। अन्यत् कृत्वोत्तरासङ्गमाचम्य प्राङ्मुखः स्थितः ॥१६४ प्रत्योङ्कारसमायुक्ताः प्रणवाद्यन्तकास्तथा। . महाव्याहृतयः सप्त देवतार्षादिसंयुताः ॥१६५ प्रणवान्ता च गायत्री शिरस्तस्यास्तथैव च । त्रिरावर्तनमेतस्याः प्राणायामो विधीयते ॥१६६ शक्त्याऽसुसंयमं कृत्वा तथाचम्य विधानतः । उपास्य विधिवत् सन्ध्यामुपस्थाय च भास्करम् ॥१६७ गायत्री शक्तितो जप्त्वा तर्पयेदेवताः पितॄन् । अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ॥१६८ तृप्यतामिति सेक्तव्यं नाम्ना तु प्रणवादिना । ब्रह्मेश-केशवान् पूर्व प्रजापतिमथो श्रुतीः ॥१६६ छन्दो यज्ञानृषीन् सिद्धानाचार्यास्तनयानपि । गन्धर्व-वत्सरतूंश्च मासान् दिन-निशास्तथा १७० देवान् देवानुगांश्चैव नागानागकुलानि च । सरितः सागरांस्तीर्थान् पर्वतान् कुलपर्वतान् ॥१७१ किन्नरान् खेचरान् यक्षान् मनुष्यानथ तपयेत् । सनकश्च सनन्दश्च तृतीयश्व सनातनः ।।१७२ आसुरिः कपिलश्चैव बोढुः पञ्चशिखस्तथा । मानुषान् यातुधानांश्च तेषां चैव कुलान्यपि ॥१७३ सुपणाश्च पिशाचांश्च भूतान्यथ पशुंस्तथा । वनस्पतीनोषधींश्च भूतप्रामं चतुर्विधम् ।।१७४