________________
७०२
वृहत्पराशरस्मृतिः। [द्वितीयो आवयं प्रणवं स्नायाच्छतमर्धशतं दश। चिद्रूपं परमं ज्योतिनिरालम्वमनामयम् ॥१४३ अव्यक्तमव्ययं शान्तं नायाद्वापि हरिं स्मरन् । गायत्रीवारिसंस्नातः प्रणवैनिर्मलीकृतः ॥१४४ विष्णुल्मरणसंशुद्धो योग्यः सर्वेषु कर्मसु । योऽधीतवेदवेदार्थः स स्नातः सर्ववारिषु ॥१४५ शुद्धयेदाचिनः स्वान्तस्तच्छुद्धस्तु शुचिर्यतः। मन्त्रैश्च मनसा स्नानं न गोमय-मृदम्बुभिः ।।१४६ तैश्चेद्रो-खर-मत्स्याश्च स्नानस्य फलमाप्नुयुः। भावपूतः पवित्रः स्यान्मन्त्रपूतस्तथा नरः ॥१४७ उभयेन पवित्रस्तु नित्यस्नायी शुचिर्नरः । विधिदृष्टं तु यत् कर्म करोत्यविधिना तु यः॥१४८ न किंचित् फलमाप्नोति क्लेशमानं हि तस्य तत् । उत्पद्यन्ते जले मत्स्या विपद्यन्ते तु तत्र च ।१४६ तिष्ठन्तोऽपि च ते स्नानफलं नैवाप्नुयुर्यतः । विधिहीनं भावदुष्टं कृतमश्रद्धयापि च ॥१५० तद्धरन्त्यसुरास्तस्य मूढत्वादकृतात्मनः। श्रद्धा-विधिसमायुक्तं यत् कर्म क्रियते नृभिः । शुचिभीरेकचित्तैश्च तदानन्त्याय कल्पते ॥१५१ उदात्तमनुदात्तं च स्वरितं प्लुतमेव च । द्रुतं च स्वरितोदात्तं स्वरं विद्यात्तथा प्लुतम् ॥१५२