SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ वृहत्तराशरस्मृतिः। [द्वितीयो मृदम्बुभिः स्वगात्राणि क्रमाप्रक्षालयेद्यथा। पादौ जङ्घ कटिञ्चैव क्रमालाणं जलैत्रिभिः १२२ प्रक्षाल्य हस्तावाचम्य नमस्कृत्य च तज्जलम् । गृथोपगुह्यमित्येतद्यजुषा प्रयताञ्जलिः ॥१२३ ऊरूप हीति च मन्त्रेण कुर्यादापोऽभिमन्त्रिताः। विधिज्ञाः कवयः केचिन्मन्त्रतत्त्वार्थवेदिनः ॥१२४ यत्र स्थाने तु यत्तीर्थ नदी पुग्यतरा तथा । तां ध्यायेन्मनसा नित्यमन्यतीथं न चिन्तयेत् ॥१२५ गङ्गादिपुण्यतीर्थानि कृत्रिमादिषु संस्मरेत् ।। तां ध्यायेन्मनसा वापि अन्यतीर्थं न चिन्तयेत् ॥१२६ महाव्याहृतिभिः पश्चादाचामेत्प्रयतोऽपि सन् । उदुत्तममिति बप्सु मन्त्रोण प्राङ्मुखों विशेत् ।।१२७ येऽनयो दिवि चेत्येतत्कुर्यादालम्भनं ततः।। सूयं पश्यं जलं मुक्ता समुत्तीर्य ततः स्पलम् ॥१२८ आचम्याथ हरेन्मृत्स्ना तथा कार्य समालभेत् । । अश्वक्रान्ते रथकान्ते विष्णुकान्ते वसुन्धरे ॥१२६ मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम् । मृत्तिकाहरणे मन्त्रमिति वासिष्ठजोऽब्रवीत् । समालभेत्रिभिर्मन्त्ररिदं विष्णादिभिर्द्विजः ।।१३० शिरश्चांसावुरश्चोरू पादौ जङ्घ क्रमेण तु । भास्कराभिमुखो मज्जेदापो परमानिति त्रिभिः।।१३१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy