SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ज्यायः] आचारधर्मवर्णनम्। ६६ न स्लायात् क्षोभितास्वप्सु स्वयं न क्षोभयेच्च ताः । निनर्गतासु तीर्थाश्च पतन्तीष्वाहतासु च ।।१११ रविसंक्रान्तिवारेषु ग्रहणेषु शशिक्षये। व्रतेषु चैव षष्ठीषु न स्नायादुष्णवारिणा ॥११२ न स्नायाच्छद्रहस्तेन नैकहस्तेन वा तथा। उद्ध ताभिरपि स्नायादाहृताभिर्द्विजातिभिः ।।११३ स्वभावाभिरनुष्णाभिः सहसाभिरतथा द्विजः। नवाभिर्निर्दशाहाभिरसंस्पृष्टाभिरन्त्यजैः ।।११४ यः स्नानमाचरेन्नित्यं तं प्रशंसन्ति देवताः। तस्माद्वहुगुणं स्नानं सदा कार्य द्विजातिभिः ॥११५ उत्साहाप्यायनंस्वान्तप्रशान्ति-शक्ति-वद्धिदम् । कीर्ति-कान्ति-वपुः पुष्टि-सौभाग्या-ऽऽयुःप्रवर्धनम् ॥११६ स्वय॑श्च दशभिर्युक्तं गुणैः स्नानं प्रशस्यते । सूर्यादिदिनवारोक्तं तैलाभ्यञ्चनपूर्वकम् ।।११७ हत्ताप-कीर्तिमरण-सुत लक्ष्मी)स्थानाप्ति-मृत्यवः । आयुश्चार्कादिवारेषु तैलाभ्यङ्गे फलं क्रमात् ॥११८ जलावगाहनं नित्यं स्नानं सर्वेषु वर्णिषु । शक्तरहरहः कार्य तस्याथ विधिरुच्यते ॥११६ गोशकृमृत्कुशांश्चैव पुष्पाणि पत्रिका तथा। स्नानार्थी प्रयतो नित्यं स्नानकाले समाहरेत् ।।१२० स्वमनोऽभिमत तीथं गत्वा प्रक्षाल्य पादयोः । हस्तौ चाचम्य विधिवच्छिखां बध्वेकचेतसा ॥१२१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy