________________
६६८
वृहत्पराशरस्मृतिः। [द्वितीयोमार्जिते पितरः सर्वे सर्वा अपि च देवताः। तथा सर्वे मनुन्याश्च त्यजेरन् नियतं द्विजम् ।।१०० स्नातृसञ्चिन्तितं सर्वे तीर्थ पितृदिवौकसः । ततो नद्याद्यसौ गच्छन्निराशास्ते शपन्ति हि ॥१०१ ये तु स्नानार्थिनस्तीथं सञ्चिन्तन्ति जलाश्रयान् । तदेहमुपतिष्ठन्ति तृप्त्यै पितृदिवौकसः ॥१०२ अतो न चिन्तयेत्तीथं ब्रजेदेव व चिन्तितम् । देवखातनदीस्रोतःसरस्सु स्नानम.चरेत् ॥१०३ स्नानं नद्यादिबन्धेषु सद्भिः कार्य सदम्बुषु । कृत्रिमं तोयकूपस्थं तोयं तत्र त्वकृत्रिमम् ।।१०४ न तीर्थे स्व्याकुले स्नायान्नासज्जनसमावृते । दर्भहीनोऽन्यचित्तस्तु न नग्नो न शिरोविना ॥१०५ कदाचिद्विदुषा मिथ्या न स्नातव्यं पराम्भसा। अम्भ कृदुष्कृतांशेन स्नानकर्तापि लिप्यते ॥१०६ पञ्च वा सप्त वा पिण्डान् स्नायादुद्ध,त्य तत्र तु। वृथास्नानादिकानोह विशेषेण विवर्जयेत् ॥१८७ धृथा चोष्णोदकस्नानं वृथा जप्यमवैदिकम् । वृथा चारोत्रिये दानं वथा भुक्तमसाक्षिकम् ॥१०८ मासे नभसि न स्नायात्कदाचिनिम्नगासु च । रजस्वला भवन्त्येता वर्जयित्वा समुद्रगाः ॥१०६ नापो मूत्रपुरीषाभ्यां नाग्निर्दहति कर्मणा । न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ॥११०