________________
ऽध्यायः] सदाचारकृयवर्णनम् ।
तुल्यफलानि सर्वाणि स्युरित्याह पराशरः । स्नानानां मानसं स्नानं मन्त्राद्यैः परमं स्मृतम् ।।८६ कृतेन येन मुच्यन्ते गृहस्था अपि तु द्विजाः । दिव्यादीनां त्रयाणां तु स्नानानागौषसं परम् ।।६० सद्यः पापहरं पाहुः प्राजापत्यवताधिकम् । उषस्युषसि यत्स्वानं क्रियतेऽ नुदितेऽरवौ ॥६१ प्राजापत्येन तत्तुल्यं महापातकनाशनम् । प्रातरुत्थाय यो विप्रः प्रातःस्नायी सदा भवेत् ॥१२ सर्वपापविनिर्मुक्तः परं ब्रह्माधिगच्छति ।
अस्नातो नाचरेत्कर्म जपहोमादि किञ्चन ॥६३ विद्यन्ते (क्लिद्यन्ते)च सुतृप्तानि (सुगुप्तानि)इन्द्रियाणि क्षरन्ति च ।
अङ्गानि समतां यान्ति उत्तमाम्यधमैः सह ॥६४ अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः। स्रवत्येष दिवारात्रौ प्रातः स्नानेन शुध्यति ।।६५ उषःस्नानं प्रशंसन्ति सर्वे च पितरोऽमराः। दृष्टादृष्टकरं पुण्यं शंसन्ति पितरो मृषयो)ऽपि हि ॥६६ प्रात स्नायो हि यो विप्रः सोऽहः स्यात्सर्वकर्मसु । तत्कृतं कर्म यत्किञ्चित्तत्सर्व स्याद्यथार्थवत् ।। ६७. अविद्वान् स्नानकाले तु यः कुर्य्याहतधावनम् । पापीयान् रौरवं याति पितृशापहतो ध्रुवम् ।। ६८ यच्च श्मश्रुषु केशेषु यज्जलं देहलोमसु । हस्ताभ्यां न तु वस्त्रेण जल विद्वान् हि मार्जयेत् ।।६६