________________
बृहत्पराशरस्मृतिः। [द्वितीयोरखेरप्यंशवो बस्मात् यातायाता शक्तितः। अप्राप्त्या च शरीराणां स्वामिनैव लयं गताः ॥७८ हेषाशब्दमकुर्वाणाः शफस्फुरणवर्जिताः। स्तब्धाङ्गा निर्जयाजासाः सूर्य्यस्यन्दमवाजिनः ।।७६ ततो देवगणाः सर्वे ऋषयश्च तपोधनाः।। यत्सन्ध्यांते उपासीत प्रक्षिपन्ति जलं महत् ।।८० ॐकारब्रह्मसंयुक्तं गायच्या चाभिमन्त्रितम्। . दोरन् तेन ते दैत्या वञीभूतेन वारिणा ॥८१ सहस्रांशुरथे तिष्ठन् योऽधीयानश्चतुः श्रुतीः। याज्ञवल्क्यः समाप्त्यैतत्रिशानुक्तवांस्तथा ।। ८२ सत्वे त्वनुदिवादित्ये सन्ध्योपास्तिकरो भवेत् । उदिते सति या सन्ध्या बालक्रीडोपमा च सा ॥८३ सध्या येनं न विज्ञाता ज्ञात्वा नैव ह्युपासिता। स जीवन्नेव शूदन याशु गच्छति सान्त्रयः ।।८४ मान्वं पार्थिवमाग्नेयं वायत्र्यं दिव्यमेव च । बारुणं मानसञ्चेति सप्त स्नानान्यनुक्रमान् ॥८५ शं न आपस्तु वै मन्त्रं मृदालम्भं तु पार्थिवम् । भस्मना स्नानमाग्नेयं गोरेणूनाऽऽनिलं स्मृतम् ॥८६ आतरे सति या वृष्टि दिव्यस्नानं तदुच्यते । बहिर्नचादिके स्नानं वारुण प्रोच्यते बुधैः ।।८७ यद्धपानं मनसा विष्णोर्मानसं सत्सकीर्तितम् । असामर्थ्येन कायस्य कालशल्यायपेक्षया ।६८