________________
ऽण्यायः] सदाचारकृत्यवर्णनम् ।
सप्तैते स्वर्गलोका वै सत्यादूर्द्ध न विद्यते । तस्माल्लोकात्परा मुक्तिराचीनादयेक्षया ॥६७ प्राणसंयमनेष्वेता अभ्यस्याः पूरकादिभिः । ओमापोज्योतिरित्येतच्छिरः पश्चात्प्रयुज्यते ॥६८ प्रत्योङ्कारसमायुक्तो मन्त्रोऽयं तैत्तिरीयके । अत्रोकारवदार्षादि विदु ब्रह्मविदो जनाः ॥६६ प्रणवाद्यन्त गायत्रीप्राणायामेष्वयं विधिः । गायत्र्यादिकचित्रान्तर्मन्त्रैश्च प्रागुदीरितः ॥७. उपासीरन्द्विजास्तावद्यावन्नोदेति भास्करः । गवां वालपवित्रेण यस्तु सन्ध्यामुपासते ॥७१ सर्वतीर्थाभिषेकं तु लभते नात्र संशयः । गोवालं दर्भसारश्च खड्गं कनकमेव च ।।७२ दर्भ-ताम्र-तिलैर्वापि एतैस्तर्पणकृद्-द्विजाः । स सन्तर्प्य पितृन्देवानात्मानं त्रिदिवं नयेत् ।।७३ त्रिंशत्कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः । उद्यन्तं ते विवस्वन्तं बलादिच्छन्ति खादितुम् ।।७४ दिने दिने सहस्रांशु रलक्ष्यस्तैरभिद्रुतः । भानुहीनः कृतस्तूगं तद्वश्यत्व मिवागतः ॥७५ अतस्तस्य च तेषां तु ह्यभूगद्ध सुदारुणम् । किं भविष्यति युद्धेऽस्मिन् नित्यभूत्सुरविस्मयः॥७६ अरुणस्य च ये बाणा ज्वलन्तो ये च भास्वतः । विलक्ष्यास्ते निवर्तन्ते मन्देहानामदर्शनात् ।।७७