SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ६३ ऽध्यायः] सन्ध्याकृत्यवर्णनम् । यत्र कर्मणि चारब्धे जपहोमार्चनादिके । क्रियते येन मन्त्रोण विनियोगस्तु स स्मृतः ॥४५ अस्य मन्त्रस्य चाऽर्थोऽयमयं मन्त्रोऽत्र वर्तते । तत्तस्य ब्राह्मणं ज्ञेयं मन्त्रस्येति श्रुतिक्रमः ॥४६ एतद्धि पञ्चकं ज्ञात्वा क्रियते कर्मयद्विजैः । तदनन्तफलं तेषां भवेद्वेदनिदर्शनात् ।।४७ अकामेनापि यन्यूनं कुर्य्यात् कर्म द्विजोऽपि यः । तेनासौ हन्यते कर्ताऽमृतो गन्ताधमृच्छति ॥६८ कुर्वन्नज्ञा द्विजः कर्म जपहोमादि कञ्चन । नासौ तस्य फलंबिन्देत् कर्म(क्लेश)मागं हि तस्य तत् ॥४६ आपद्यते स्थाणु गत स्वयं वापि प्रलोयते । यातयामानि च्छन्दांसि भवन्यफलदान्यपि ।।५० सिन्धुद्वीप भृषिश्छन्दो गायत्री क्षु तिसृषु । आपो हि दैवतं प्राहुरापोहिष्ठादिषु द्विजाः ॥५१ गोभिलो (गाधिजो) राजपुत्रस्तु द्रुपदायामृषिभवेत् । आनुष्टुभं भवेच्छन्द आपश्चैव तु दैवतम् ।।५२ सौत्रामण्यावभृतके विनियोगोऽस्य कल्पितः । उदुत्यमृषिः प्ररकण्यो गायत्रं सूर्यदेवता ।।५३ चित्रभित्यत्र कुत्सस्तु शकरी सूर्यदेवता। प्रणवो भूर्भुवः स्वश्व गायत्र्यापो चा त्रयम् ।।५४ अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणः । छन्दोस्यानुष्टुभं प्राहुरापश्चैव तु दैवतम् ।।५५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy