________________
६६२ . वृहत्पराशरस्मृतिः। [द्वितीयो.
अङ्गुष्ठेन प्रदेशिन्या सव्यपाणिस्थवारिणा। .. घ्राणं संस्पृश्य नेो च तेनानामिकया श्रुतीः ॥३४ नाभिश्च तत्कनिष्ठाभ्यां बक्षः करतलेन च । शिरः सर्वाभिरंसौ च ह्यङ्गुल्यप्रैश्च संस्पृशेत् ॥३५ आचम्य प्राणसंरोधं कृत्वा चोपस्पृशेत्पुनः । अनोपस्पर्शने मन्त्रां प्रातः केचित्पठन्ति हि ॥३६ सूर्यश्चमेति मन्त्रेण प्रातराचमनं स्मृतम् । 'आपः पुनन्तु' मध्याह्न सायमग्निश्चमेति च । मन्त्राभिमन्त्रितं कृत्वा कुशपूतञ्च तज्जलम् ।।३७ आचम्य विधिवद् धीमान् सन्ध्योपासनमाचरेत् ॥३८ सोङ्कारां चैव गायत्री जप्त्वा व्याहृतिपूर्वकम् । आपोहिष्ठादि जल्पन्ति च्छन्दो-देवर्षिपूर्वकम् ॥३६ छन्दोभिर्विनियोगैश्च मन्त्र-ब्राह्मणसंयुतम् । एतद्धीने न कुर्वीत कुव्न् ह्येतत्तदासुरम् ॥४० मृत्युभीतैः पुरा देवैरात्मनश्छादनाय च । छन्दांमि संस्मृतानीह च्छादितास्तैरतोऽमराः ॥४१ छादनाच्छन्द उद्दिटं वाससी कृतिरेव वा। छन्दोभिरावृतं सर्व विद्या सर्वत्र नान्यतः ॥४२ यम्मिन्मन् तु ये देवा स्लेन मन्त्रोण चिह्नितम् । मन्त्रां तदेवनं विद्यान् सैव तत्य तु देवता ॥४३ येन यढषिणा सिद्धिः प्रामा तु येन वै। मन्त्रेण तस्य स प्रोक्तो मुनेर्भावस्तदात्मकः ॥४४