SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] नित्य षट्कर्मवर्णनम्। ६८६ (व्यासउवाच) कर्माणि कानीह कथञ्च तानि कार्याणि वर्णैश्च किमाद्यकानि । तेषामनेहाकरणे विधिश्च सर्व प्रसादात् प्रतनुष्व मह्यम् ॥४ (पराशर उवाच) कर्मषट्कं प्रवक्ष्यामि यत् कुर्वन्तो द्विजातयः । गृहस्था अपि मुच्यन्ते संसारै बन्धहेतुभिः ।।५ अथोदेशक्रमं शास्त्रं यच्छु तं श्रुतिदृष्टिकृत् । तदुक्तं कर्म यत् पुंसां शृणुध्वं पापनाशनम् ।।६ सन्ध्या स्नानं जपश्चैव देवतानाञ्च पूजनम् । वैश्वदेवं तथाऽऽतिथ्यं षट्कर्माणि दिने दिने ॥७ प्रियो वा यदि वा द्वेष्यो मूर्खः पण्डित एव वा। वैश्यदेवे तु सम्प्राप्तः सोऽतिथि स्वर्गसङ्क्रमः ॥८ सन्ध्यामथ प्रवक्ष्यामि देवता-काल-नामभिः । वर्णर्षि-च्छन्दसा युक्ता यद्विधानं यथार्चनम् ॥ यावन्मन्त्रा यथोपास्तिरुपस्पर्शनमेव च । आवाहनं विसर्गञ्च यावन्मानं(मन्त्र)क्रमेण तु ॥१० दिवसस्य च राश्च सनधिः सन्ध्येति कीर्तिता ॥११ सोपास्या सद्विजैर्यत्नात् स्यात्तैर्विश्वमुपासितम्। मध्याह्नऽपि च सन्धिः स्यात् पूर्वस्याः परस्य च ॥१२ ४४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy