SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ६८८ कृहत्पराशरस्मृतिः। [द्विवीयोनियुक्तः सुनतः शेषं विप्राणां ख्यापनाय च ॥६२ पराशरो व्यास वचो निशम्य __ यदाह शास्त्रं चतुराश्रमार्थम् । युगानुरूपञ्च समस्तवर्ण हिताय वक्ष्यत्यथ सुव्रतस्तत् ॥६३ शक्तिसूनोरनुज्ञातः सुतपाः सुव्रतस्त्विदम् । चतुर्वर्णाश्रमाणाञ्च हितं शास्त्रमथाब्रवीत् ॥६४ इति श्रीवृहत्पाराशरीये धर्मशास्त्र व्यासप्रश्ने सुव्रतप्रोक्तायां शास्त्रसंग्रहोद्देशकथनं माम प्रथमोऽध्यायः । ॥ द्वितीयोऽध्यायः ॥ आचारधर्मवर्णनम् । पराशरमतं पुण्यं पवित्रं पापनाशनम् । चिन्तितं ब्राह्मणार्थाय धर्मसंस्थापनाय च ॥१ चतुर्णामपि वर्णानामाचारो धर्मपालनम् । आचारभ्रष्टदेहानां भवेद्धर्मः पराङ्मुखः ॥२ षट्कर्माभिरतो नित्यं देवताऽतिथिपूजकः । हुतशेषन्तु भुञ्जानो ब्राह्मणो नावसीदति ॥३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy