________________
ऽध्यायः] . धर्मविषयवर्णनम् ।
अन्न-तोयप्रशंसा च वाह्याऽवाह्यावसुन्धरा । अथार्थकृतोऽपा तदप्यस्यापि शोधनम् ॥५१ बहिं सोतामखञ्चापि विवाहाः कन्यकावराः । स्रोषु (पुं) धर्मो मखाः पञ्च द्विजातिस्वर्गसाधनाः ॥५२ विधिः प्राणाऽग्निहोत्रस्य आधानादिकसंकृतिः । व्रतचादि तद्वमः प्रशंसा पुत्र जन्मनः ।।५३ कृरनो गृहस्थधर्मश्च भक्ष्याऽभक्ष्यं तथैव च । निषिद्धवस्तुकथनं पात्रशुद्धिस्ततः परम् ।।५४ द्रव्याणाञ्च तथाशुद्धिरु कर्माणि कर्म च । अनव्यायास्तथा श्राद्धं विप्र-काल-हविद्युतम् ।।५५ बलिनारायणीयश्च सूतकाशौचमेव च । परिष प्रायश्चितानि तद्रतानि यथा द्विजाः ! ॥५६ विधिवत्सर्वदानानि तेषाञ्चैव फलानि च । भूमिदानप्रशंसा च विरोषो विप्र कालयोः ।।५७ इष्टापूर्ती तथा विद्वन् ! तयोभिन्नफलानि च । प्रतिग्रहविधित्तद्यथा तत्य प्रतिप्रहः ।।५८ विनायकादिशा तोनां विषयव द्विजोतमाः!। वानप्रस्थस्य धोऽपि तथा धर्मो यतेपि ॥५६ चतुराश्रमभेदोऽपि वपुनिन्दा तथैव च। .... योगोऽचि ममार्गौ च कालं रुद्रात्तमेव च ॥६० दृष्टञ्च तत्परं ध्येयं सर्वमेतत्पराशरः। प्रोक्तवान् व्यासमुख्यानां शेषं मुनिविभाषितम् ॥६१