________________
. बृहत्पराशरस्मृतिः। [प्रथमोद्वापरेऽयुतदस्य स्यात् शतदस्य कलौ फलम् । युगवरूपमाख्यातमन्यं निगदतः श्रुणु ॥४० वर्णानामाश्रमाणाञ्च सर्वेषां धर्मसाधनम् । मृगः कृष्णश्चरेद्यत्र स्वभावेन महीतले ॥४१ वसेत्तत्र द्विजातिस्तु शूद्रो यत्र तु तत्र तु। हिमपर्वतविन्ध्याद्रयो विनशन-प्रयागयोः ।।४२ मध्ये तु पावनो देशो म्लेच्छदेशस्ततः परम् । देशेष्वन्येषु या नद्यो धन्याः साग गाः शुभाः ॥४३ तीर्थानि यानि पुण्यानि मुनिभिः सेवितानि च । वसेयुस्तदुपान्तेऽपि शमिच्छन्तो द्विजातयः॥४४ मुनिभिः सेवितत्वाञ्च पुण्यदेशः प्रकीर्तितः। यत्र पानमपेयस्य देशेऽभक्ष्यस्य भक्षणम् ।।४५ अगन्यागामिता यत्र तं देशं परिवर्जयेत् । एवं देशः समाख्यातो यज्ञियस्तु द्विजन्मनाम् ।।४६ एवमेवानुवर्तेरन्देशं धर्मानुकाङ्गिणः । वसन् वा यत्र तत्रापि स्वाचारं न विवर्जयेत् ॥४७ षट्कर्माणि च कुर्वीरनिति धर्मस्य निश्चयः। पराशरः स्वयम्प्राह शास्त्रं पुत्रस्य वत्सलः ॥४८ अथातः सम्प्रवक्ष्यामि द्विजकर्मादिकं द्विजाः ।। षट्कर्म-वर्णधर्माश्च प्रशंसा गोवृषस्य च ॥४६ अदोह्य-वाह्यो यौ तत्र क्षीरं क्षीरप्रयोक्तिणा। अमावास्यानिषिद्वानि ततश्च पशुपालनम् ॥५०.