________________
वर्णाश्रमधर्मवर्णनम् ।
६८३ नानापुष्पलताकीर्णे फलपुष्पैरलकृते । नदी प्रस्रवणानेकैः पुण्यतीर्थोपशोभिते ॥७. मृगपक्षिभिराकीर्ण देवतायतनावृते । यक्ष गन्धर्व सिद्धश्च नृयगीतसमाकुले ।।८ तस्मिन्नृषिप्तभामध्ये शक्तिपुत्रः शराशरः। सुखासोनो महातेजा मुनिमुख्यगणावृतः ।।६ कृताञ्जलिपुटो भूला व्यासस्तु मुनिभिः सह । प्रदक्षिणाभिवादश्च मुनिभिः प्रति जितः ॥१० ततः सन्तुटमनसा पाराशरमहामुनिः। व्यासस्य स्वागतं ब्रूयाद् आसोनो मुनिपुङ्गवः ॥११ वशस्य स्वागतं तेऽस्तु महर्षीणां समन्ततः । कुशलं कुशलेत्युक्ता व्यासो पृच्छ इतः परम् ॥१२ यदि जानासि मां भक्तं स्नेहोवा यदि वत्सल । धर्म कथय मे तातः अनुप्र ह्यो ऽस्म्यहं यदि ॥१३ श्रुतास्तु मानवा धर्मा गार्गोया गौतमास्तथा । वासिष्ठाः काश्यपाश्चैव तथा गोपालकस्य च ॥१४ आत्रेया विष्णु सम्बर्ता दाक्षाश्वाङ्गिरसास्तथा । शातातपाश्च हारीता याज्ञवलस्यकृतास्तथा ॥१५ आपस्तम्बकृता धर्माः सशङ्खलिखितास्तथा । कात्यायनकृताश्चैव प्रचेतसकृतास्तथा ॥१६ श्रुतिरात्मोद्भवा तात ! श्रुत्यर्था मानवाः स्मृताः। मन्वर्थः सर्वधर्माणां कृतादि त्रियुगेषु च ।।१७