________________
६७६
ऽध्यायः]
शुद्धिवर्णनम्ब्रह्महत्यादिभिर्मयों मनोवाक्कायकर्मजैः । एतद्गोचर्मदानेन मुच्यते सर्वकिल्विषैः ॥४४ कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यहानं दीयते तस्मै तदायुर्वृद्धिकारकम् ।।४५ आषोड़शदिनादर्वाक् स्नानमेव रजस्वला । अत ऊद, त्रिरात्रं स्यादुशना मुनिरब्रवीत् ॥४६ युगं युगद्वयञ्चैव त्रियुगञ्च चतुर्युगम् । चाण्डालसूति कोदक्यापतितानामधः क्रमात् ।।४७ ततः सन्निधिमात्रेण सचैलं स्नानमाचरेत् । स्नात्वावलोकयेत् सूर्य्यमज्ञानात् स्मशते यदि ॥४८ वापीकूपतड़ागेषु ब्राह्मगो ज्ञानदुर्बलः । तोयं पिवति वक्तोण श्वयोनौ जायते ध्रुवम् ॥४६ यस्तु क्रुद्ध पुमान् भार्या प्रतिज्ञायाप्यगम्यताम् । पुनरिच्छति ताङ्गन्तुं विप्रमध्ये तु श्रावयेत् ।।५० श्रान्तः क्रुद्धस्तमोभ्रान्त्या क्षुत्पिपासाभयादितः । दानं पुण्य नकृया च प्रायश्चित्तं दिनत्रयम् ॥५१ उपस्पृशेत्रिषवणं महानद्युपसङ्गमे । चीर्णान्ते चैव गां दद्याब्राह्मणान् भोजयेद्दश ।।५२ दुराचारस्य विप्रस्य निषिद्धाचरणस्य च । अन्नं भुका द्विजः कुर्य्यादिनमे कमभोजनम् ।।५३ सदाचारस्य विप्रस्य तथा वेदान्तवादिनः । भुक्तानं मुच्यते पापादहोरात्रन्तु वै नरः ।।५४