________________
६७८
पराशरस्मृतिः।
[द्वादशोमृतसूतकपुटाङ्गोद्विजः शूद्रान्नभोजने । . अहं तां न विजानामि कां कां योनि गमिष्यति ॥३३ गृध्रो द्वादश जन्मानि दश जन्मानि शूकरः । श्वयोनौ सतजन्म स्यादित्येवं मनुरब्रवीत् ॥३४ दक्षिगाथं तु यो विप्रः शूद्रस्य जुहुयादविः । ब्राह्मणस्तु भवेच्छुद्रः शूद्रस्तु ब्राह्मगो भवेत् ॥३५ मौनव्रतं समाश्रित्य आशीनो न वदेद्विजः। भुञ्जानो हि वदेद्यस्तु तइन्नं परिवर्जयेत् ॥३६ अर्द्ध भुक्ते तु यो विप्रस्तस्मिन् पात्रे जलं पिवेत् । हतं देवश्च पित्र्यञ्च आत्मानञ्चोपधातयेत् ॥३७ भाजनेषु च तिष्ठत् स्वस्ति कुर्वन्ति ये द्विजाः । न देवा स्तृप्तिमायान्ति निराशाः पितरस्तथा ॥३८ गृहस्थस्तु यदा युक्तो धर्ममेवानुचिन्तयेत् । पोष्यधर्मार्थसिद्धयर्थ न्यायवर्ती सुबुद्धिमान् ॥३६ न्यायोपार्जितवित्तेन कर्त्तव्यं ज्ञानरक्षणम् । अन्यायेन तु यो जीवेत् सर्वकर्मवहिष्कृतः ॥४० अग्निचित् कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्ठमात्रं पुनन्त्येते तस्मात् पश्येत्तु नित्यशः ॥४१ अरणिं कृष्णमार्जारश्चन्दनं सुमणिं घृतम् । तिलान् कृष्णाजिनं छागं गृहे चैतानि रक्षयेत् ।।४२ गवां शतं सैकवृषं यत्र तिष्ठत्ययन्त्रितम् । तत्क्षेत्रं दशगुणितं गोचर्म परिकीर्तितम् ॥४३