________________
६७४ पराशरस्मृतिः।
एकादशोपरपाकनिवृत्तस्य परपाकरतस्य च । अपचस्य च भुक्तानं द्विजश्चान्द्रायणञ्चरेत् ।।४३ अपचस्य च यदाने दातुश्चास्य कुतः फलम् । दाता प्रतिग्रहीता च द्वौ तौ निरयगामिनी ॥४४ गृहोत्वाग्निं समारोप्य पञ्च यज्ञान्न वर्तयेत्। परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्तितः ॥४५ पञ्चयज्ञं स्वयं कृत्वा परान्नेनोपजीवति। सततं प्रातरु थाय परपाकरतो हि सः ॥४६ गृहस्थधर्मो यो विप्रो ददाति परिवर्जितः । ऋपिभिधर्मतत्वहरपचः परिकीर्तितः ॥४७ युगे युगे च ये धर्मास्तेषु धर्मेषु ये द्विजाः । तेषां निन्दा न कर्त्तव्या युगरूपा हि ब्राह्मणाः ।।४८ हुकारं ब्राझगस्योक्ता त्वङ्कार व गरीयसः। स्नात्वा तिष्ठनहःशेषमभिवाद्य प्रसाद रेत् ॥४६ ताडयित्वा तृणेनापि कण्ठे वा बध्यवासता। विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥५० अवगूर्य्य त्वहोरात्रं त्रिरात्रं क्षितिपातने। अतिकृच्छुञ्च रुधिरे कृच्छ्रमन्तरशोणिते ॥५१ नवाहमतिकृच्छ स्यात् पाणिपूरान्नभोजनम् । त्रिरात्रमुपवासः स्यादतिकृच्छ. स उच्यते ॥५२ सर्वेषामेव पापानां सङ्करे समुपस्थिते । शतसाहस्रमभ्यस्ता गायत्री शोवनं परम् ॥५३
इति पाराशरे धर्मशास्त्रे एकादशोऽध्यायः ।