________________
ऽध्यायः]
शुद्धिवर्णनम्। तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् । पञ्चगन्यमृचा पूतं स्थापयेदग्निसन्निधौ ॥३२ भापोहिष्ठेति चालोड्य मानतोकेति मन्त्रयेत्। सप्तावरास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥३३ एभिरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि । इरावती इदं विष्णुर्मानस्तोके च शंवती ॥३४ एतैरुद्धृत्य होतव्यं हुतरोषं स्वयं पिवेत् ।
आलोड्य प्रणवेनैव निर्मथ्य प्रणवेन तु । उद्धृत्य प्रणवेनैव पिवेच्च प्रणवेन तु ॥३५ यत्त्वगस्थिगतं पापं देहे तिष्ठति देहिनाम् । ब्रह्मकूचों दहेत् सर्वं यथैवाग्निरिवेन्धनम् ॥३६ पिवतः पतितं तोयं भाजने मुखनिःसृतम् । अपेयं तद्विजानीयाद्भुक्ता चान्द्रायणं चरेत् ॥३७ कूपे च पतितं दृष्टा श्वशृगालौ च मर्कटम् । अस्थि चादि पतितं पीत्वा मेध्या अपो द्विजः ॥३८ नारन्तु कूपे काकञ्च विडुराहखरोष्ट्रकम् । . गावयं सौप्रतीकञ्च मायूरं खागकं तथा ॥३६ वैयाघ्रमाक्षं सैंह वा कुणपं यदि मजति । तड़ागस्याथ दुष्टस्य पीतं स्यादुदकं यदि ॥४० प्रायश्चित्तं भवेत् पुंसः क्रमेणतेन सर्वशः । विप्रः शुद्धचत्रिरात्रेण क्षत्रियस्तु दिनद्वयात् ॥४१ एकाहेन तु वैश्यस्तु शूद्रो नक्तेन शुद्धचति ॥४२