SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ६७१ ऽध्यायः] ____ अभक्ष्यभक्षणप्रायश्चित्तवर्णनम् । पलाण्डु वृक्षनिर्यासं देवखं कवकानि च। उष्ट्रीक्षीर मविक्षीर मज्ञानाद्भुञ्जति द्विजः ॥११ त्रिरात्रमुपवासी स्यात् पञ्चगव्येन शुद्धयति । मण्डूकं भक्षयित्वा च मूषिकामांसमेव च ॥१२ ज्ञात्वा विप्रस्त्वहोरात्रं यावकानेन शुद्धयति । क्षत्रियोवापि वैश्योवा क्रियावन्तौ शुचित्रतौ। तद्गृहेषु द्विजैर्भोज्यं हव्यकव्येषु नित्यशः ॥१३ घृतं तैलं तथा क्षीरं गुई तैलेन पाचितम् । गवा नदीतटे विप्रो भुञ्जीयाच्छूद्रभोजनम् ॥१४ अज्ञानाद्भुञ्जते विप्राः सूतके मृतकेऽपिवा। प्रायश्चित्तं कथं तेषां वर्णे वर्णे विनिर्दिशेत् ।।१५ गायत्र्यष्टसहस्रण शुद्धः स्याच्छु द्रसूतके। वैश्ये पञ्चसहस्रेण त्रिसहस्रण क्षत्रियः ॥१६ ब्राह्मणस्य यदा भुङ्क्ते प्राणायामेन शुद्धयति । अथवा वामदेव्येन साम्ना चैकेन शुद्धयति ।।१७ शुस्कान्न गोरसं स्नेहं शूद्रोश्मन आगतम् । पक्कं विप्रगृहे पूतं भोज्यं तन्मनुरब्रवीत् ।।१८ आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्धधेत द्रुपदां वा शतं जपेत् ॥१६ दासनापितगोपालकुलमित्राई सीरिणः । एते शूद्रेषु भोज्याना यश्चात्मानं निवेदयेत् ।।२०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy