________________
ऽध्यायः] अगम्यागमनप्रायश्चित्तवर्णनम्। ६६६
कामान्मोहाद्यदा गच्छेत्यक्त्वा बन्धून सुतान् पतिम् । सा तु नष्टा परे लोके मानुषेषु विशेषतः ॥३२ दशमे तु दिने प्राप्ते प्रायश्चित्तं न विद्यते । दशाहं न त्यजेन्नारी त्यजेन्नष्टश्रुता तथा ॥३३ भर्ता चैव चरेत् कच्छ कृच्छ्राद्धं चैव बान्धवाः । तेषां भुक्त्वा च पीत्वा च अहोरात्रेण शुद्धचति ॥३४ ब्राह्मणी तु यदा गच्छेत् परपुंसा विवर्जिता। गत्वा पुंसां शतं याति त्यजेयु स्तान्तु गोत्रिणः ॥३५ पुंसो यदि गृहं गच्छेत्तदशुद्धं गृहं भवेत् । पितृमातृगृहं यच्च जारस्यैव तु तद्गृहम् ॥३६ उल्लिख्य तद्गृहं पश्चात् पञ्चगव्येन शुद्धयति । त्यजेन्मृण्मयपात्राणि वस्त्रं काष्ठञ्च शोधयेत् ॥३७ सम्भारान् शोधयेत् सर्वान् गोकेशश्च फलोद्भवान् । ताम्राणि पञ्चगव्येन कांस्यानि दश भस्मभिः ॥३८ प्रायश्चित्तं चरेद्विप्रो ब्राह्मणै रुपपादितम् । गोद्वयं दक्षिणां दद्यात् प्राजापत्यं समाचरेत् ॥३६ इतरेषा महोरात्रं पञ्चगव्येन शोधनम् । सपुत्रः सह भृत्यञ्च कुर्याद् ब्राह्मणभोजनम् ॥४० आकाशं वायुरनिश्च मेध्यं भूमिगतं जलम् । न दुष्यन्तीह दर्भाश्च यज्ञेषु च समास्तथा ॥४१ उपवासैवतैः पुण्यैः स्नानसन्ध्याचनादिभिः। जप)मैस्तथा दानैः शुद्धयन्ते ब्राह्मणा सदा ।।४२
इति पाराशरे धर्मशास्त्रे दशमोऽध्यायः।