SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पराशरस्मृतिः। [परामो ॥ दशमोऽध्यायः ॥ अगम्यागमनप्रायश्चित्तवर्णनम् । चातुर्वर्ण्यस्य सर्वत्र हीयं प्रोक्ता तु निष्कृतिः। अगम्यागमने चैव शुद्धौ चान्द्रायणञ्चरत् ॥१ एकैकं हासयेत् पिण्डं कृष्णे शुरले च वर्द्धयेत् । अमावास्यां न भुञ्जीत एष चान्द्रायणो विधिः ॥२ कुक्कुटाण्डप्रमाणन्तु प्रासश्च परिकल्पयेत् । अन्यथा भावदुष्टस्य न धर्मों नैव शुद्धयति ॥३ प्रायश्चित्ते ततश्वीर्ण कुर्य्याब्राह्मणभोजनम् । गोद्वयं वस्त्रयुग्मञ्च दद्याद्विप्रेषु दक्षिणाम् ॥४ चाण्डालीञ्च श्वपाकीञ्च ह्यभिगच्छति यो द्विजः । त्रिरात्रमुपवासी स्याद्विप्राणामनुशासनात् ॥५ सशिखं वपनं कुर्यात् प्राजापत्यत्रयश्चरेत् । ब्रह्मकूचं ततः कृत्वा कुर्य्याद्राह्मणतर्पणम् ॥६ गायत्रीञ्च जपेन्नित्यं दद्याद्गोमिथुनद्वयम् । विप्राय दक्षिणां दद्याच्छुद्धिमाप्नोत्यसंशयम् ॥७ क्षत्रियश्चापि वैश्यो वा चाण्डाली गच्छतो यदि । प्राजापत्यद्वयं कुर्य्याद्दद्याद्रोमिथुनन्तथा ॥८ श्वपाकीमथ चाण्डाली शूद्रो वै यदि गच्छति । प्राजापत्यं चरेत्कृच्छू दद्याद्रोमिथुनन्तथा ॥8
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy