________________
गो प्रायश्चित्तवर्णनम् ।
६६५
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः । अकृत्वा वपनं तस्य प्रायश्चित्तं विनिर्दिशेत् ॥ ५३ यस्य न द्विगुणं दानं केशश्च परिरक्षितः । तत्पापं तस्य तिष्ठेत वक्ता च नरकं व्रजेत् ॥५४ यत्किश्चित् क्रियते पापं सर्वकेशेषु तिष्ठति । सर्वान् केशान् समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् ॥५५ एवं नारीकुमारीणां शिरसो मुण्डनं स्मृतम् । न स्त्रियाः केशवपनं न दूरे शयनाशनम् ॥५६ न च गोष्ठे वसेद्रात्रौ न दिवा गा अनुब्रजेत् । नदीषु सङ्गमे चैव अरण्येषु विशेषतः ।। ५७ न स्त्रीणामजिनं वासो व्रतमेवं समाचरेत् । त्रिसन्ध्यं स्नानमित्युक्तं सुराणामर्धनं तथा ॥ ५८ बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणादिकम् । गृहेषु नियतं तिष्ठेच्छुचिर्नियममाचरेत् ॥५६ इह यो गोबधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं कालसूत्रमसंशयम् ॥ ६० विमुक्तो नरकात्तस्मान्मत्र्यलोके प्रजायते । डीवो दुःखी च कुष्ठी च सप्त जन्मानि वै नरः ॥ ६१ तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् । स्त्रीवालभृत्यगोविप्रेष्वति कोपं विवर्जयेत् ॥ ६२
इति पाराशरे धर्मशास्त्रे नवमोऽध्यायः ।
ऽध्यायः ]