________________
६६४
[नवमो
पराशरस्मृतिः। प्रामघाते शरौघेण वेश्मबन्धनिपातने । अतिवृष्टिहतानाञ्च प्रायश्चित्तं न विद्यते ॥४३ संग्रामे प्रहतानाश्च ये दग्धा वेश्मकेषु च । दावाग्नि ग्रामघाते वा प्रायश्चित्तं च विद्यते ॥४४ यन्त्रिता गौश्चिकित्सार्थ मूढगर्भविमोचने। यले कृते विपद्यत प्रायश्चित्तं न विद्यते ॥४५. व्यापन्नानां बहूनाश्च बन्धने रोधने ऽपिवा । भिषम्मिथ्याप्रचारे च प्रायश्चित्तं विनिर्दिशेत् ॥४६ गोवृषाणां विपत्तौ च यावन्तः प्रेक्षका जनाः । न वारयन्ति तां तेषां सर्वेषां पातकं भवेत् ॥४७ एको हतोयैर्बहुभिः समेत
नज्ञायते यस्य हतोऽभिधानात् । दिव्येन तेषामुपलभ्य हन्ता
निवर्त्तनीयो नृपसन्नियुक्तः ॥४८ एका चेद्बहुभिः कापि देवाद्वथापादिता. भवेत् । पादं पादश्च हत्यायाश्चरेयुस्ते पृथक् पृथक् ॥४६ हतेषु रुधिरं दृश्यं व्याधिग्रस्तः कृशो भवेत् । नाना भवति दृष्टेषु एवमन्वेषणं भवेत् ॥५० मनुना चैवमेकेन सर्वशास्त्राणि जानता। प्रायश्चित्तन्तु तेनोक्तं गोषु चान्द्रायणं चरेत् ॥५१ केशानां रक्षणार्थाय द्विगुणं गोब्रतं चरेत् । द्विगुणे व्रत आदिष्टे दक्षिणा द्विगुणा भवेत् ॥५२