________________
गोसेवोपदेशवर्णनम् ।
मूर्कितः पतितो वापि दण्डेनाभिहतः स तु । उत्थितस्तु यदा गच्छेत् पश्च सप्त दशैव वा ॥११ प्रासं वा यदि गृह्णीयात्तोयं वापि पिवेद्यदि । पूर्वव्याध्युपसृष्टश्चेत् प्रायश्चित्तं न विद्यते ॥ १२ पिण्डस्थे पादमेकन्तु द्वौ पादौ गर्भसम्मिते । पादोनं व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् ॥ १३ पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च । त्रिपादे तु शिखावर्ज सशिखन्तु निपातने ॥१४ पादे वस्त्रयुगचैव द्विपदे कांस्य भाजनम् । पादोने गोवृषं दद्यचतुर्थे गोद्वयं स्मृतम् ॥१५ निष्पन्नसर्वगात्रन्तु दृश्यते वा सचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने द्विगुणं गोत्रतं चरेत् ॥ १६ पाषाणे नैव दण्डेन गावो येनाभिघातिताः । शृङ्गभृङ्गे चरेत् पादं द्वौ पादौ तेन यातने ॥ १७ लागूले कृच्छ्रपादन्तु द्वौ पादावस्थिभञ्जने । त्रिपादञ्चैव कर्णे तु चरेत् सर्वं निपातने ॥१८ शृङ्गभृस्थभङ्गे च कटिभङ्गे तथैव च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ॥१६. ब्रणभङ्गे च कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना । . यवसचापहर्त्तव्यो यावद्दृढबलो भवेत् ॥२० यावत्सम्पूर्णसर्वाङ्गस्तावन्तं पोषयेन्नरः । गोरूपं ब्राह्मणस्याप्रे नमस्कृत्य विवर्जयेत् ॥ २१
ऽध्यायः ]
६६१