________________
६५६
पराशरस्मृतिः। [ अष्टमोकृत्वा पापं न गुहेत गुह्यमानं विवर्द्धते। स्वल्पं वाथ प्रभूतं वा धर्मविद्धयो निवेदयेत् ॥६ ते हि पापे कृते वेद्या हन्तारश्चैव पाप्मनाम् । व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥७ प्रायश्चित्त समुत्पन्ने ह्रीमान् सत्यपरायणः । मुहुरार्जवसम्पन्नः शुद्धिं गच्छत मानवः ।।८ सचलं वाग्यतः स्नात्वा क्लिनवासाः समाहितः । क्षत्रियो वाथ वैश्यो वा ततः पर्षद माब्रजेत् ॥8 उपस्थाय ततः शीव्रमातिमान् धरणी ब्रजेत् । गात्रैश्च शिरसा चैव न च किञ्चिदुदाहरेत् ॥१० सावित्र्याश्चापि गायत्र्याः सन्ध्योपास्त्यग्निकार्ययोः । अज्ञानात् कृषिकर्त्तारो ब्राह्मणा नामधारकाः ॥११ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥१२ यद्वदन्ति तमोमूढा मूर्खा धर्ममतद्विदः। तत्पापं शतधा भूत्वा तद्वक्तुरधि गच्छति ॥१३ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्त ददाति यः। प्रायश्चित्तीभवेत् पूतः किल्विषं परिषद्ब्रजेत् ॥१४ चत्वारो वा त्रयो वापि यं ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरैस्तु सहस्रशः ॥१५ प्रमाणमार्ग मार्गन्तो ये धर्म प्रवदन्ति वै। तेषामुद्विजते पापं सम्भूतगुणवादिनाम् ॥१६