________________
धर्माचरणवर्णनम् ।
विप्रस्य दक्षिणे कर्णे सान्निध्यं मनुरब्रवीत् । देशभने प्रवासे वा व्याधिषु व्यसनेष्वपि ॥ ४० रक्षेदेव स्वदेहादि पश्चाद्धमं समाचरेत् । येन केन च धर्मेण मृदुना दारुगेन च ॥ ४१ उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् । आपत्काले तु सम्प्राप्ते शौचाचा रं न चिन्तयेत् । स्वयं समुद्धरेत् पश्चात् स्वस्थो धम्मं समाचरेत् ॥४२
इति पाराशरे धर्मशास्त्रे सहमोऽध्यायः ।
ऽध्यायः ]
|| अटमोऽध्यायः ॥ धर्माचरणवर्णनम् ।
गवां बन्धनयोक्त्रेतु भवेन्मृत्युर कामतः । अकामात् कृतपापस्य प्रायश्चित्तं कथं भवेत् ॥ १ वेदवेदाङ्गविदुषां धर्मशास्त्रं विजानताम् । स्वकर्मरतविप्राणां स्वकं पापं निवेदयेत् ||२ अत ऊर्ध्वं प्रवक्ष्यामि उपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रत देशनमर्हति ॥ ३ सद्योनिः शंसये पापेन भुञ्जीतानुपस्थितः । भुञ्जानो वर्द्धयेत् पापं पर्शद्यत्र न विद्यते ॥४ शंसये तु न भोक्तव्यं यावत् कार्यविनिश्वयः । प्रमादश्च न कर्त्तव्यो यथैवाशंसयस्तथा ॥५
६५५