________________
यायः ] स्त्रीशुद्धिवर्णनम्।
६५३ रोगेण यद्रजः स्त्रीणामन्वहन्तु प्रवर्त्तते। नाशुचिः सा ततस्तेन तत् स्याद्वैकालिकं मतम् ।।१८ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थे हनि शुध्यति ॥१६ आतुरे स्नानमुत्पन्ने दशकृत्वो ह्यनातुरः। स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्धयत् स आतुरः ॥२० उच्छिष्टोच्छिटसंस्पृष्टः शुना शूद्रेण वा द्विजः । उपोष्य रजनीमेको पञ्चगव्येन शुध्यति ॥२१ अनुच्छिष्टेन शूद्रेण स्नानं स्पर्श विधीयते । उच्छिष्टेन च संस्पृष्टः प्राजापत्यं समाचरेत् ।।२२ भस्मना शुद्वयते कांस्यं सुरया यन्न लिप्यते । सुरामात्रेण संस्पृष्ट शुद्धयतेऽग्न्युपलेपनैः ॥२३ गवाघ्रातानि कांस्यानि श्रकाकोपहतानि च । शुद्रयन्ति दशभिः क्षारैः शूद्रोच्छिष्टानि यानि च ॥२४ गण्डूपं पादशौचञ्च कृत्वा वै कांस्यभाजने । षण्मासाद् भुवि निक्षिप्य उद्ध, त्य पुनराहरेत् ।।२५ आयसेष्वपसारेण सीसस्याग्नी विशोधनम् । दत्तमस्थि तथा शृङ्गं रौप्यं सौवर्णभाजनम् ।।२६ मणिपाषाणशङ्खाश्च एतान् प्रक्षालयेज्जलैः । पाषाणे तु पुनर्वृष्टिरेया शुद्धिरुदाहृता ॥२७ मृदुभाण्डदहनाच्छुद्धिर्धान्यानां मार्जनादपि । अद्भिस्तु प्रोक्षणं शौचं वहूनां धान्यवाससाम ।।२८