SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६५२ पराशरस्मृतिः । [ सममोप्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति । मासि मासि रजस्तस्याः पिवन्ति पितरः स्वयम् ७ माता चैव पिता चैव ज्येष्ठो भ्राता तथैवच । त्रयस्ते नरकं यान्ति दृष्ट्वा कन्यां रजस्वलाम् ॥८ यस्ता समुद्हेत् कन्यां ब्राह्मणोऽज्ञानमोहितः । असम्भाष्यो ह्यपाङ्क्तेयः स विप्रो वृषलीपतिः ॥६ यः करोत्येकरात्रेण वृषलीसेक्नं द्विजः । स भैक्षभुग्जपन्नित्यं त्रिभिवविशुध्यति ॥१० अरतं गते यदा सूर्य चाण्डाल पतितं स्त्रियम् । सूतिकांस्पृशतश्चैव कथं शुद्धिविधीयते ॥११ जातवेदं सुवर्णञ्च सोममार्ग विलोक्य च । ब्राह्मणानुगतश्चैव स्नानं कृत्वा विशुध्यति ॥१२ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी ब्राह्मणी तथा । तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति ॥१३ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी क्षत्रिया तथा । अर्द्ध कच्छू चरेत् पूर्वा पादमेकमनन्तरा ॥१४ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी वैश्यजा तथा । पादोनं चैव पूर्खायाः परायाः कृच्छ्रपादकम् ॥१५ स्पृष्ट्वा रजस्वलान्योन्यं ब्राह्मणी शूद्रजा तथा । कृच्छ्ण शुद्धधते पूर्वा शूद्रा दानेन शुध्यति ॥१६ स्नाता रजस्वला या तु चतुर्थेऽहनि शुध्यति । कुर्याद्रजोनिवृत्तौ तु देवपित्र्यादिकर्म च ॥१७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy