________________
ऽध्यायः] शुद्धिवर्णनम् ।
अन्यस्योद्ध,त्य तन्मात्रं यच्च नोपहतं भवेत् । सुवर्णोदकमभ्युक्ष्य हुताशेनैव तापयेत् ॥७० हुताशनेन संस्पृष्टं सुवर्णसलिलेन च । विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् ॥७१ इति पाराशरे धर्मशास्त्रे षष्ठोऽध्यायः ॥
० .०
॥ अथ सप्तमोऽध्यायः ॥
द्रव्यशुद्धिवर्णनम् । अथातो द्रव्यसंशुद्धिः पराशरवचोयथा। दारवाणान्तु पात्राणां तक्षणाच्छुद्धिरिष्यते ॥१ माजनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि । चमसानां ग्रहाणाञ्च शुद्धिः प्रक्षालनेन तु ॥२ चरूणां झुक्नुवाणाच शुद्धिरुष्णेन वारिणा । भस्मना शुद्भयते कास्यं ताम्रमम्लेन शुध्यति ॥३ रजसा शुद्धयते नारी विकलं या न गच्छति । नदी वेगेन शुद्धयत लेपो यदि न दृश्यते ॥४ . वापीकूपतड़ागेषु दूषितेषु कथञ्चन । उद्ध त्य वै घटशतं पञ्चगव्येन शुध्यति ॥५ अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशवर्षा भवेत् कन्या अत ऊद्ध रजस्वला ॥६